Original

स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् ।मध्यंगत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् ॥ १०६ ॥

Segmented

स मध्यम् प्राप्य पाण्डूनाम् शर-रश्मिः प्रतापवान् मध्यंगत इव आदित्यः दुष्प्रेक्ष्यः ते पिता अभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
शर शर pos=n,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
मध्यंगत मध्यंगत pos=a,g=m,c=1,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
दुष्प्रेक्ष्यः दुष्प्रेक्ष्य pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan