Original

तेषु किंचित्प्रभग्नेषु विमुखेषु सपत्नजित् ।दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः ॥ १०५ ॥

Segmented

तेषु किंचित् प्रभग्नेषु विमुखेषु सपत्न-जित् दिव्यम् अस्त्रम् विकुर्वाणो बभूव अर्कः इव उदितः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रभग्नेषु प्रभञ्ज् pos=va,g=m,c=7,n=p,f=part
विमुखेषु विमुख pos=a,g=m,c=7,n=p
सपत्न सपत्न pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विकुर्वाणो विकृ pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
अर्कः अर्क pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part