Original

आकर्णपलितः श्यामो वयसाशीतिपञ्चकः ।रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ १०३ ॥

Segmented

आकर्ण-पलितः श्यामो वयसा अशीति-पञ्चकः रणे पर्यचरद् द्रोणो वृद्धः षोडश-वर्ष-वत्

Analysis

Word Lemma Parse
आकर्ण आकर्ण pos=a,comp=y
पलितः पलित pos=a,g=m,c=1,n=s
श्यामो श्याम pos=a,g=m,c=1,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
अशीति अशीति pos=n,comp=y
पञ्चकः पञ्चक pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पर्यचरद् परिचर् pos=v,p=3,n=s,l=lan
द्रोणो द्रोण pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
षोडश षोडशन् pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
वत् वत् pos=i