Original

पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः ।संख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः ॥ १०१ ॥

Segmented

पाण्डवाः केकया मत्स्याः पाञ्चालाः च विशेषतः संख्ये द्रोण-रथम् प्राप्य व्यनशन् काल-चोदिताः

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
केकया केकय pos=n,g=m,c=1,n=p
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
विशेषतः विशेषतः pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
द्रोण द्रोण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
व्यनशन् विनश् pos=v,p=3,n=p,l=lan
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part