Original

न सूची कपिशो नात्र न गवास्थिर्गजास्थिकः ।इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ॥ १२ ॥

Segmented

न सूची कपिशो न अत्र न गवास्थिः गजास्थिकः इषुः आसीत् न संश्लिष्टो न पूतिः न च जिह्म-गः

Analysis

Word Lemma Parse
pos=i
सूची सूचि pos=n,g=f,c=1,n=s
कपिशो कपिश pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
pos=i
गवास्थिः गवास्थि pos=n,g=m,c=1,n=s
गजास्थिकः गजास्थिक pos=n,g=m,c=1,n=s
इषुः इषु pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
संश्लिष्टो संश्लिष् pos=va,g=m,c=1,n=s,f=part
pos=i
पूतिः पूति pos=a,g=m,c=1,n=s
pos=i
pos=i
जिह्म जिह्म pos=a,comp=y
गः pos=a,g=m,c=1,n=s