Original

हयानां हेषतां चैव रथानां च निवर्तताम् ।क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ॥ ८ ॥

Segmented

हयानाम् हेषताम् च एव रथानाम् च निवर्तताम् क्रोशताम् गर्जताम् च एव तत् आसीत् तुमुलम् महत्

Analysis

Word Lemma Parse
हयानाम् हय pos=n,g=m,c=6,n=p
हेषताम् हेष् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
निवर्तताम् निवृत् pos=va,g=m,c=6,n=p,f=part
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
गर्जताम् गर्ज् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s