Original

सर्वतो विनिवार्यैनं शरजालेन पीडयन् ।विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ॥ ५१ ॥

Segmented

सर्वतो विनिवार्य एनम् शर-जालेन पीडयन् विमुखम् नकुलः चक्रे तत् सैन्याः समपूजयन्

Analysis

Word Lemma Parse
सर्वतो सर्वतस् pos=i
विनिवार्य विनिवारय् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
विमुखम् विमुख pos=a,g=m,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सैन्याः सैन्य pos=n,g=m,c=1,n=p
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan