Original

ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा ।क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन् ॥ ५ ॥

Segmented

ते रात्रौ कृत-कर्माणः श्रान्ताः सूर्यस्य तेजसा क्षुध्-पिपासा-परीत-अङ्गाः विसंज्ञा बहवो ऽभवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रात्रौ रात्रि pos=n,g=f,c=7,n=s
कृत कृ pos=va,comp=y,f=part
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
श्रान्ताः श्रम् pos=va,g=m,c=1,n=p,f=part
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
विसंज्ञा विसंज्ञ pos=a,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan