Original

छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः ।हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ॥ ४५ ॥

Segmented

छत्रैः आभरणैः वस्त्रैः माल्यैः च सु सुगन्धि हारैः किरीटैः मुकुटैः उष्णीषैः किङ्किणी-गणैः

Analysis

Word Lemma Parse
छत्रैः छत्त्र pos=n,g=n,c=3,n=p
आभरणैः आभरण pos=n,g=n,c=3,n=p
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
माल्यैः माल्य pos=n,g=n,c=3,n=p
pos=i
सु सु pos=i
सुगन्धि सुगन्धि pos=a,g=n,c=3,n=p
हारैः हार pos=n,g=m,c=3,n=p
किरीटैः किरीट pos=n,g=n,c=3,n=p
मुकुटैः मुकुट pos=n,g=m,c=3,n=p
उष्णीषैः उष्णीष pos=n,g=n,c=3,n=p
किङ्किणी किङ्किणी pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p