Original

वातायमानैरसकृद्धतवीरैरलंकृतैः ।व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ॥ ४४ ॥

Segmented

वातायमानैः असकृत् हत-वीरैः अलंकृतैः व्यजनैः कङ्कटैः च एव ध्वजैः च विनिपातितैः

Analysis

Word Lemma Parse
वातायमानैः वाताय् pos=va,g=m,c=3,n=p,f=part
असकृत् असकृत् pos=i
हत हन् pos=va,comp=y,f=part
वीरैः वीर pos=n,g=m,c=3,n=p
अलंकृतैः अलंकृ pos=va,g=m,c=3,n=p,f=part
व्यजनैः व्यजन pos=n,g=n,c=3,n=p
कङ्कटैः कङ्कट pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
विनिपातितैः विनिपातय् pos=va,g=m,c=3,n=p,f=part