Original

शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः ।अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ॥ ४३ ॥

Segmented

शून्यैः च नगर-आकारैः हत-योध-ध्वजैः रथैः अमनुष्यैः हयैः त्रस्तैः कृः ततस् ततस्

Analysis

Word Lemma Parse
शून्यैः शून्य pos=a,g=m,c=3,n=p
pos=i
नगर नगर pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
हत हन् pos=va,comp=y,f=part
योध योध pos=n,comp=y
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
अमनुष्यैः अमनुष्य pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
त्रस्तैः त्रस् pos=va,g=m,c=3,n=p,f=part
कृः कृष् pos=va,g=m,c=3,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i