Original

चित्रैश्च विविधाकारैः शरीरावरणैरपि ।विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥ ४२ ॥

Segmented

चित्रैः च विविध-आकारैः शरीर-आवरणैः अपि विचित्रैः च रथैः भग्नैः हतैः च गज-वाजिभिः

Analysis

Word Lemma Parse
चित्रैः चित्र pos=a,g=n,c=3,n=p
pos=i
विविध विविध pos=a,comp=y
आकारैः आकार pos=n,g=n,c=3,n=p
शरीर शरीर pos=n,comp=y
आवरणैः आवरण pos=n,g=n,c=3,n=p
अपि अपि pos=i
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
हतैः हन् pos=va,g=m,c=3,n=p,f=part
pos=i
गज गज pos=n,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p