Original

नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः ।अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ॥ ४१ ॥

Segmented

नालीक-क्षुर-नाराचैः नखरैः शक्ति-तोमरैः अन्यैः च विविध-आकारैः धौतैः प्रहरण-उत्तमेभिः

Analysis

Word Lemma Parse
नालीक नालीक pos=n,comp=y
क्षुर क्षुर pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
नखरैः नखर pos=n,g=m,c=3,n=p
शक्ति शक्ति pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=n,c=3,n=p
pos=i
विविध विविध pos=a,comp=y
आकारैः आकार pos=n,g=n,c=3,n=p
धौतैः धाव् pos=va,g=n,c=3,n=p,f=part
प्रहरण प्रहरण pos=n,comp=y
उत्तमेभिः उत्तम pos=a,g=n,c=3,n=p