Original

रथमार्गैर्विचित्रैश्च विचित्ररथसंकुलम् ।अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ॥ ३५ ॥

Segmented

रथ-मार्गैः विचित्रैः च विचित्र-रथ-संकुलम् अपश्यन् रथिनो युद्धम् विचित्रम् चित्र-योधिन्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
मार्गैः मार्ग pos=n,g=m,c=3,n=p
विचित्रैः विचित्र pos=a,g=m,c=3,n=p
pos=i
विचित्र विचित्र pos=a,comp=y
रथ रथ pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s
अपश्यन् पश् pos=v,p=3,n=p,l=lan
रथिनो रथिन् pos=n,g=m,c=1,n=p
युद्धम् युद्ध pos=n,g=n,c=2,n=s
विचित्रम् विचित्र pos=a,g=n,c=2,n=s
चित्र चित्र pos=a,comp=y
योधिन् योधिन् pos=a,g=m,c=6,n=p