Original

दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत ।वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ॥ ३३ ॥

Segmented

दुर्योधनः सह भ्रात्रा यमाभ्याम् समसज्जत वृकोदरेण राधेयो भारद्वाजेन च अर्जुनः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
समसज्जत संसञ्ज् pos=v,p=3,n=s,l=lan
वृकोदरेण वृकोदर pos=n,g=m,c=3,n=s
राधेयो राधेय pos=n,g=m,c=1,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s