Original

ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा ।पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ॥ ३२ ॥

Segmented

ततो दुर्योधनः कर्णो द्रोणो दुःशासनः तथा पाण्डवैः समसज्जन्त चतुर्भिः चतुरः रथाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तथा तथा pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
समसज्जन्त संसञ्ज् pos=v,p=3,n=p,l=lan
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
रथाः रथ pos=n,g=m,c=1,n=p