Original

तत्र नागा हया योधा रथिनोऽथ पदातयः ।पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ॥ ३१ ॥

Segmented

तत्र नागा हया योधा रथिनो ऽथ पदातयः पारिजात-वना इव व्यरोचन् रुधिर-उक्षिताः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नागा नाग pos=n,g=m,c=1,n=p
हया हय pos=n,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
पदातयः पदाति pos=n,g=m,c=1,n=p
पारिजात पारिजात pos=n,comp=y
वना वन pos=n,g=n,c=1,n=p
इव इव pos=i
व्यरोचन् विरुच् pos=v,p=3,n=p,l=lan
रुधिर रुधिर pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part