Original

उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च ।प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च ॥ ३० ॥

Segmented

उद्धूत-त्वात् तु रजसः प्रसेकात् शोणितस्य च प्रशशाम रजो भौमम् शीघ्र-त्वात् अनिलस्य च

Analysis

Word Lemma Parse
उद्धूत उद्धू pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
रजसः रजस् pos=n,g=n,c=6,n=s
प्रसेकात् प्रसेक pos=n,g=m,c=5,n=s
शोणितस्य शोणित pos=n,g=n,c=6,n=s
pos=i
प्रशशाम प्रशम् pos=v,p=3,n=s,l=lit
रजो रजस् pos=n,g=n,c=1,n=s
भौमम् भौम pos=a,g=n,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अनिलस्य अनिल pos=n,g=m,c=6,n=s
pos=i