Original

न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा ।पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् ॥ २६ ॥

Segmented

न च अन्यान् न एव च आत्मानम् न क्षितिम् न दिशः तथा पश्याम राजन् संसक्तान् सैन्येन रजसा आवृतान्

Analysis

Word Lemma Parse
pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
तथा तथा pos=i
पश्याम पश् pos=v,p=1,n=p,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
संसक्तान् संसञ्ज् pos=va,g=m,c=2,n=p,f=part
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
आवृतान् आवृ pos=va,g=m,c=2,n=p,f=part