Original

अन्तकाक्रीडसदृशे भीरूणां भयवर्धने ।पृथिव्यां राजवंशानामुत्थिते महति क्षये ॥ २३ ॥

Segmented

अन्तक-आक्रीड-सदृशे भीरूणाम् भय-वर्धने पृथिव्याम् राज-वंशानाम् उत्थिते महति क्षये

Analysis

Word Lemma Parse
अन्तक अन्तक pos=n,comp=y
आक्रीड आक्रीड pos=n,comp=y
सदृशे सदृश pos=a,g=m,c=7,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धने वर्धन pos=a,g=m,c=7,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
वंशानाम् वंश pos=n,g=m,c=6,n=p
उत्थिते उत्था pos=va,g=m,c=7,n=s,f=part
महति महत् pos=a,g=m,c=7,n=s
क्षये क्षय pos=n,g=m,c=7,n=s