Original

आविग्नमभवत्सर्वं कौरवाणां महद्बलम् ।पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन ॥ २२ ॥

Segmented

आविग्नम् अभवत् सर्वम् कौरवाणाम् महद् बलम् पाञ्चालानाम् च संसक्तम् न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
आविग्नम् आविज् pos=va,g=n,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
संसक्तम् संसञ्ज् pos=va,g=n,c=1,n=s,f=part
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s