Original

तावेवास्तां निलयनं तावार्तायनमेव च ।तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ॥ २१ ॥

Segmented

तौ एव आस्ताम् निलयनम् तौ आर्त-अयनम् एव च तौ एव अन्ये समासाद्य जग्मुः वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
एव एव pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
निलयनम् निलयन pos=n,g=n,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
आर्त आर्त pos=a,comp=y
अयनम् अयन pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
तौ तद् pos=n,g=m,c=2,n=d
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
जग्मुः गम् pos=v,p=3,n=p,l=lit
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s