Original

युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः ।क्रव्यादसंघैराकीर्णं मृतैरर्धमृतैरपि ।नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ॥ १८ ॥

Segmented

युद्ध-उपकरणैः च अन्यैः तत्र तत्र प्रकाशितैः क्रव्याद-संघैः आकीर्णम् मृतैः अर्ध-मृतैः अपि न आसीत् रथ-पथः तत्र सर्वम् आयोधनम् प्रति

Analysis

Word Lemma Parse
युद्ध युद्ध pos=n,comp=y
उपकरणैः उपकरण pos=n,g=n,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
प्रकाशितैः प्रकाश् pos=va,g=m,c=3,n=p,f=part
क्रव्याद क्रव्याद pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
मृतैः मृ pos=va,g=m,c=3,n=p,f=part
अर्ध अर्ध pos=a,comp=y
मृतैः मृ pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i