Original

अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः ।निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ॥ १४ ॥

Segmented

अर्ध-असि तथा खड्गैः तोमरैः स परश्वधैः निकृष्ट-युद्धम् संसक्तम् महद् आसीत् सु दारुणम्

Analysis

Word Lemma Parse
अर्ध अर्ध pos=a,comp=y
असि असि pos=n,g=m,c=3,n=p
तथा तथा pos=i
खड्गैः खड्ग pos=n,g=m,c=3,n=p
तोमरैः तोमर pos=n,g=m,c=3,n=p
pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
निकृष्ट निकृष्ट pos=a,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
संसक्तम् संसञ्ज् pos=va,g=n,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s