Original

वीरबाहुविसृष्टाश्च योधेषु च गजेषु च ।असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ॥ १२ ॥

Segmented

वीर-बाहु-विसृष्टाः च योधेषु च गजेषु च असयः प्रत्यदृश्यन्त वाससाम् नेजनेषु इव

Analysis

Word Lemma Parse
वीर वीर pos=n,comp=y
बाहु बाहु pos=n,comp=y
विसृष्टाः विसृज् pos=va,g=m,c=1,n=p,f=part
pos=i
योधेषु योध pos=n,g=m,c=7,n=p
pos=i
गजेषु गज pos=n,g=m,c=7,n=p
pos=i
असयः असि pos=n,g=m,c=1,n=p
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
वाससाम् वासस् pos=n,g=n,c=6,n=p
नेजनेषु नेजन pos=n,g=n,c=7,n=p
इव इव pos=i