Original

संजय उवाच ।ते तथैव महाराज दंशिता रणमूर्धनि ।संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥ १ ॥

Segmented

संजय उवाच ते तथा एव महा-राज दंशिता रण-मूर्ध्नि संध्या-गतम् सहस्रांशुम् आदित्यम् उपतस्थिरे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दंशिता दंशय् pos=va,g=m,c=1,n=p,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
संध्या संध्या pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
सहस्रांशुम् सहस्रांशु pos=n,g=m,c=2,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit