Original

एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम् ।समानेष्यामि सगणं वशमद्य न संशयः ॥ ९ ॥

Segmented

एवम् ते सहसा राजन् धर्मपुत्रम् युधिष्ठिरम् समानेष्यामि स गणम् वशम् अद्य न संशयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=4,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
समानेष्यामि समानी pos=v,p=1,n=s,l=lrt
pos=i
गणम् गण pos=n,g=m,c=2,n=s
वशम् वश pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s