Original

एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप ।ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ॥ ७ ॥

Segmented

एतस्मिन्न् अन्तरे शून्ये धर्मराजम् अहम् नृप ग्रहीष्यामि चमूम् भित्त्वा धृष्टद्युम्नस्य पश्यतः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
शून्ये शून्य pos=a,g=n,c=7,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
ग्रहीष्यामि ग्रह् pos=v,p=1,n=s,l=lrt
चमूम् चमू pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part