Original

कश्चिदाह्वयतां संख्ये देशमन्यं प्रकर्षतु ।तमजित्वा तु कौन्तेयो न निवर्तेत्कथंचन ॥ ६ ॥

Segmented

कश्चिद् आह्वयताम् संख्ये देशम् अन्यम् प्रकर्षतु तम् अजित्वा तु कौन्तेयो न निवर्तेत् कथंचन

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आह्वयताम् आह्वा pos=v,p=3,n=s,l=lot
संख्ये संख्य pos=n,g=n,c=7,n=s
देशम् देश pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्रकर्षतु प्रकृष् pos=v,p=3,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
अजित्वा अजित्वा pos=i
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
pos=i
निवर्तेत् निवृत् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i