Original

अपनीते तु योगेन केनचिच्छ्वेतवाहने ।तत एष्यति ते राजन्वशमद्य युधिष्ठिरः ॥ ५ ॥

Segmented

अपनीते तु योगेन केनचिद् श्वेतवाहने तत एष्यति ते राजन् वशम् अद्य युधिष्ठिरः

Analysis

Word Lemma Parse
अपनीते अपनी pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
योगेन योग pos=n,g=m,c=3,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
श्वेतवाहने श्वेतवाहन pos=n,g=m,c=7,n=s
तत ततस् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वशम् वश pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s