Original

ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा ।गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके ॥ ४९ ॥

Segmented

ततो ऽन्योन्येन ते सेने समाजग्मतुः ओजसा गङ्गा-सरयू वेगेन प्रावृषि इव उल्बण-उदके

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
ते तद् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
समाजग्मतुः समागम् pos=v,p=3,n=d,l=lit
ओजसा ओजस् pos=n,g=n,c=3,n=s
गङ्गा गङ्गा pos=n,comp=y
सरयू सरयू pos=n,g=f,c=6,n=d
वेगेन वेग pos=n,g=m,c=3,n=s
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
उल्बण उल्बण pos=a,comp=y
उदके उदक pos=n,g=f,c=1,n=d