Original

ततो दौर्योधनं सैन्यं मुदा परमया युतम् ।गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे ॥ ४८ ॥

Segmented

ततो दौर्योधनम् सैन्यम् मुदा परमया युतम् गते ऽर्जुने भृशम् क्रुद्धम् धर्मराजस्य निग्रहे

Analysis

Word Lemma Parse
ततो ततस् pos=i
दौर्योधनम् दौर्योधन pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतम् युत pos=a,g=n,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
ऽर्जुने अर्जुन pos=n,g=m,c=7,n=s
भृशम् भृशम् pos=i
क्रुद्धम् क्रुध् pos=va,g=n,c=2,n=s,f=part
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
निग्रहे निग्रह pos=n,g=m,c=7,n=s