Original

विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली ।क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव ॥ ४७ ॥

Segmented

विहाय एनम् ततः पार्थः त्रिगर्तान् प्रत्ययाद् बली क्षुधितः क्षुध्-विघात-अर्थम् सिंहो मृग-गणान् इव

Analysis

Word Lemma Parse
विहाय विहा pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
प्रत्ययाद् प्रतिया pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
क्षुधितः क्षुध् pos=va,g=m,c=1,n=s,f=part
क्षुध् क्षुध् pos=n,comp=y
विघात विघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सिंहो सिंह pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
इव इव pos=i