Original

संजय उवाच ।अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः ।प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः ॥ ४६ ॥

Segmented

संजय उवाच अनुज्ञातः ततस् राज्ञा परिष्वक्तः च फल्गुनः प्रेम्णा दृष्टः च बहुधा आशिषा च प्रयोजितः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
परिष्वक्तः परिष्वज् pos=va,g=m,c=1,n=s,f=part
pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
बहुधा बहुधा pos=i
आशिषा आशिस् pos=n,g=f,c=3,n=s
pos=i
प्रयोजितः प्रयोजय् pos=va,g=m,c=1,n=s,f=part