Original

हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो ।सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन ॥ ४५ ॥

Segmented

हते तु पुरुष-व्याघ्रे रणे सत्यजिति प्रभो सर्वैः अपि समेतैः वा न स्थातव्यम् कथंचन

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s
सत्यजिति सत्यजित् pos=n,g=m,c=7,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
अपि अपि pos=i
समेतैः समे pos=va,g=m,c=3,n=p,f=part
वा वा pos=i
pos=i
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
कथंचन कथंचन pos=i