Original

अर्जुन उवाच ।अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि ।ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति ॥ ४४ ॥

Segmented

अर्जुन उवाच अयम् वै सत्यजिद् राजन्न् अद्य ते रक्षिता युधि ध्रियमाणे हि पाञ्चाल्ये न आचार्यः कामम् आप्स्यति

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
वै वै pos=i
सत्यजिद् सत्यजित् pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
ध्रियमाणे धृ pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
पाञ्चाल्ये पाञ्चाल्य pos=a,g=m,c=7,n=s
pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
आप्स्यति आप् pos=v,p=3,n=s,l=lrt