Original

द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः ।प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ ॥ ४३ ॥

Segmented

द्रोणो हि बलवाञ् शूरः कृतास्त्रः च जित-श्रमः प्रतिज्ञातम् च तेन एतत् ग्रहणम् मे महा-रथ

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हि हि pos=i
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s
pos=i
जित जि pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,g=m,c=8,n=s