Original

युधिष्ठिर उवाच ।श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम् ।यथा तदनृतं तस्य भवेत्तद्वत्समाचर ॥ ४२ ॥

Segmented

युधिष्ठिर उवाच श्रुतम् एतत् त्वया तात यद् द्रोणस्य चिकीर्षितम् यथा तद् अनृतम् तस्य भवेत् तद्वत् समाचर

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अनृतम् अनृत pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद्वत् तद्वत् pos=i
समाचर समाचर् pos=v,p=2,n=s,l=lot