Original

नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ ।सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि ॥ ४१ ॥

Segmented

न एतत् शक्नोमि संसोढुम् आह्वानम् पुरुष-ऋषभ सत्यम् ते प्रतिजानामि हतान् विद्धि परान् युधि

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
शक्नोमि शक् pos=v,p=1,n=s,l=lat
संसोढुम् संसह् pos=vi
आह्वानम् आह्वान pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
हतान् हन् pos=va,g=m,c=2,n=p,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
परान् पर pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s