Original

इति तद्वः प्रयततां कृतं पार्थेन संयुगे ।मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ ॥ ४ ॥

Segmented

इति तद् वः प्रयतताम् कृतम् पार्थेन संयुगे मा अतिशङ्कीः वचो मह्यम् अजेयौ कृष्ण-पाण्डवौ

Analysis

Word Lemma Parse
इति इति pos=i
तद् तद् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
प्रयतताम् प्रयत् pos=va,g=m,c=6,n=p,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
मा मा pos=i
अतिशङ्कीः अतिशङ्क् pos=v,p=2,n=s,l=lun_unaug
वचो वचस् pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
अजेयौ अजेय pos=a,g=m,c=1,n=d
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d