Original

आहूतो न निवर्तेयमिति मे व्रतमाहितम् ।संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः ॥ ३९ ॥

Segmented

आहूतो न निवर्तेयम् इति मे व्रतम् आहितम् संशप्तकाः च माम् राजन्न् आह्वयन्ति पुनः पुनः

Analysis

Word Lemma Parse
आहूतो आह्वा pos=va,g=m,c=1,n=s,f=part
pos=i
निवर्तेयम् निवृत् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
आहितम् आधा pos=va,g=n,c=1,n=s,f=part
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
pos=i
माम् मद् pos=n,g=,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आह्वयन्ति आह्वा pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i