Original

आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरंजयः ।धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् ॥ ३८ ॥

Segmented

आहूतः तैः नर-व्याघ्रैः पार्थः परपुरंजयः धर्मराजम् इदम् वाक्यम् अपदान्तरम् अब्रवीत्

Analysis

Word Lemma Parse
आहूतः आह्वा pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
नर नर pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अपदान्तरम् अपदान्तर pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan