Original

एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे ।आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति ॥ ३७ ॥

Segmented

एवम् उक्त्वा ततो राजन् ते ऽभ्यवर्तन्त संयुगे आह्वयन्तो ऽर्जुनम् वीराः पितृ-जुष्टाम् दिशम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s
आह्वयन्तो आह्वा pos=va,g=m,c=1,n=p,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वीराः वीर pos=n,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
जुष्टाम् जुष् pos=va,g=f,c=2,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रति प्रति pos=i