Original

यदि त्वसुकरं लोके कर्म कुर्याम संयुगे ।इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः ॥ ३६ ॥

Segmented

यदि तु असुकरम् लोके कर्म कुर्याम संयुगे इष्टान् पुण्य-कृताम् लोकान् प्राप्नुयाम न संशयः

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
असुकरम् असुकर pos=a,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्याम कृ pos=v,p=1,n=p,l=vidhilin
संयुगे संयुग pos=n,g=n,c=7,n=s
इष्टान् यज् pos=va,g=m,c=2,n=p,f=part
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्नुयाम प्राप् pos=v,p=1,n=p,l=vidhilin
pos=i
संशयः संशय pos=n,g=m,c=1,n=s