Original

यद्यहत्वा वयं युद्धे निवर्तेम धनंजयम् ।तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः ॥ ३५ ॥

Segmented

यदि अहत्वा वयम् युद्धे निवर्तेम धनंजयम् तेन च अभ्यर्दिताः त्रासात् भवेम हि पराङ्मुखाः

Analysis

Word Lemma Parse
यदि यदि pos=i
अहत्वा अहत्वा pos=i
वयम् मद् pos=n,g=,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
निवर्तेम निवृत् pos=v,p=1,n=p,l=vidhilin
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अभ्यर्दिताः अभ्यर्दय् pos=va,g=m,c=1,n=p,f=part
त्रासात् त्रास pos=n,g=m,c=5,n=s
भवेम भू pos=v,p=1,n=p,l=vidhilin
हि हि pos=i
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p