Original

नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम् ।तानाप्नुयामहे लोकान्ये च पापकृतामपि ॥ ३४ ॥

Segmented

नास्तिकानाम् च ये लोका ये तान् आप्नुयामहे लोकान् ये च पाप-कृताम् अपि

Analysis

Word Lemma Parse
नास्तिकानाम् नास्तिक pos=n,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
आप्नुयामहे आप् pos=v,p=1,n=p,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
पाप पाप pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
अपि अपि pos=i