Original

न्यासापहारिणां ये च श्रुतं नाशयतां च ये ।कोपेन युध्यमानानां ये च नीचानुसारिणाम् ॥ ३३ ॥

Segmented

न्यास-अपहारिणाम् ये च श्रुतम् नाशयताम् च ये कोपेन युध्यमानानाम् ये च नीच-अनुसारिणाम्

Analysis

Word Lemma Parse
न्यास न्यास pos=n,comp=y
अपहारिणाम् अपहारिन् pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
नाशयताम् नाशय् pos=va,g=m,c=6,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
कोपेन कोप pos=n,g=m,c=3,n=s
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
नीच नीच pos=a,comp=y
अनुसारिणाम् अनुसारिन् pos=a,g=m,c=6,n=p