Original

जायां च ऋतुकाले वै ये मोहादभिगच्छताम् ।श्राद्धसंगतिकानां च ये चाप्यात्मापहारिणाम् ॥ ३२ ॥

Segmented

जायाम् च ऋतु-काले वै ये मोहाद् अभिगच्छताम् श्राद्ध-संगतिकानाम् च ये च अपि आत्म-अपहारिणाम्

Analysis

Word Lemma Parse
जायाम् जाया pos=n,g=f,c=2,n=s
pos=i
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
वै वै pos=i
ये यद् pos=n,g=m,c=1,n=p
मोहाद् मोह pos=n,g=m,c=5,n=s
अभिगच्छताम् अभिगम् pos=va,g=m,c=6,n=p,f=part
श्राद्ध श्राद्ध pos=n,comp=y
संगतिकानाम् संगतिक pos=a,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
आत्म आत्मन् pos=n,comp=y
अपहारिणाम् अपहारिन् pos=a,g=m,c=6,n=p