Original

ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः ।शरणागतं च त्यजतो याचमानं तथा घ्नतः ॥ ३० ॥

Segmented

ब्रह्म-स्व-हारिनः च एव राज-पिण्ड-अपहारिणः शरण-आगतम् च त्यजतो याचमानम् तथा घ्नतः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
स्व स्व pos=n,comp=y
हारिनः हारिन् pos=a,g=m,c=6,n=s
pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
अपहारिणः अपहारिन् pos=a,g=m,c=6,n=s
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
pos=i
त्यजतो त्यज् pos=va,g=m,c=6,n=s,f=part
याचमानम् याच् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
घ्नतः हन् pos=va,g=m,c=6,n=s,f=part