Original

ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम् ।पानपस्य च ये लोका गुरुदाररतस्य च ॥ २९ ॥

Segmented

ये वै लोकाः च अनृतानाम् ये च एव ब्रह्म-घातिनाम् पानपस्य च ये लोका गुरु-दार-रतस्य च

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
वै वै pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
अनृतानाम् अनृत pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
घातिनाम् घातिन् pos=a,g=m,c=6,n=p
पानपस्य पानप pos=a,g=m,c=6,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
दार दार pos=n,comp=y
रतस्य रम् pos=va,g=m,c=6,n=s,f=part
pos=i